A 489-49 Hariharastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 489/49
Title: Hariharastotra
Dimensions: 28 x 8.3 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7210
Remarks:


Reel No. A 489-49

Inventory No.: 23242

Reel No.: A 489/49

Title Hariharastotra

Remarks ascribed to the Harivaṃśapurāṇa

Subject Stotra

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 28.0 x 8.3 cm

Folios 2

Lines per Folio 7

Foliation figures in the lower right-hand margin

Illustrations

King

Place of Deposit NAK

Accession No. 5/7210

Manuscript Features

Excerpts

Beginning

❖ śrī rāmā ||

śrīgaṇeśāya namaḥ |

oṃ namo rudrāya kṛṣṇāya namaḥ saṃhatacāriṇe |

namaḥ ṣaḍvarṇanetraya sadvinetrāya vai namaḥ | 1 |

namaḥ piṅgalanetrāya svapnanetrāya vai namaḥ |

namaḥ kumāragu[[ra]]ve pradyumnagurave namaḥ | 2 (fol. 1v1–2)

End

aputro labhate putraṃ kanyā vindati satpatim |

garvviṇī śṛted (!) yāttu (!) varaputraṃ prasūyate | 20 |

rākṣasāś ca piśācāś ca bhūtāni ca viśāyakāḥ |

bhayan tatra na kurvvanti yatrāyaṃ paṭhyate stavaḥ | (fol. 2v1–3)

Colophon

iti śrīkhileṣu harivaṃśe vāṇāyuddhe hariharātmakastotraṃ samāptam | rāma (fol. 2v3)

Microfilm Details

Reel No. A 489/49

Date of Filming 28-02-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 02-06-2009

Bibliography